|
![]() |
#7 |
|
‘‘Pabhassaramidaṃ, bhikkhave, cittaṃ. Tańca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti.
‘‘Pabhassaramidaṃ, bhikkhave, cittaṃ. Tańca kho āgantukehi upakkilesehi vippamutta’’nti. ‘‘Pabhassaramidaṃ , bhikkhave, cittaṃ. Tańca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā puthujjano yathābhūtaṃ nappajānāti. Tasmā ‘assutavato puthujjanassa cittabhāvanā natthī’ti vadāmī’’ti. ‘‘Pabhassaramidaṃ , bhikkhave, cittaṃ. Tańca kho āgantukehi upakkilesehi vippamuttaṃ. Taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā ‘sutavato ariyasāvakassa cittabhāvanā atthī’ti vadāmī’’ti. http://www.tipitaka.org/romn/ |
![]() |
Currently Active Users Viewing This Thread: 1 (0 members and 1 guests) | |
|